Shabd Roop of Kapi (Ikarant Pulling)


What is Shabd Roop of Kapi? Know below (शब्द रूप) shabd roop of kapi in sanskrit grammar. कपि ke Ikarant Pulling shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाकपिःकपीकपयः
द्वितीयाकपिम्कपीकपीन्
तृतीयाकपिनाकपिभ्याम्कपिभिः
चर्तुथीकपयेकपिभ्याम्कपिभ्यः
पन्चमीकपेःकपिभ्याम्कपिभ्यः
षष्ठीकपेःकप्योःकपीनाम्
सप्तमीकपौकप्योःकपिषु
सम्बोधनहे कपेहे कपीहे कपयः

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Karm
(कर्म)
Karman
(कर्मन्)
Kaun
(कौन - नपुंसकलिंग)
Kaun
(कौन - पुंल्लिंग)
Kaun
(कौन - स्त्रीलिंग)
Kavi
(कवि)
Khargosh
(खरगोश)
Kim
(किम् - नपुंसकलिंग)
Kim
(किम् - पुंल्लिंग)
Kim
(किम् - स्त्रीलिंग)
Kokila
(कोकिला)
Koyal
(कोयल)
Ladka
(लड़का - पुल्लिंग)
Ladkesh
(लङ्केश - अकारान्त पुंल्लिंग)
Ladki
(लड़की - स्त्रीलिंग)
Laghu
(लघु - नपुंसकलिंग विशेषण शब्द)
Laghu
(लघु - पुंल्लिंग विशेषण शब्द)
Laghu
(लघु - स्त्रीलिंग विशेषण शब्द)
Lajja
(लज्जा - अकारान्त स्त्रीलिंग)
Lata
(लता)
जानें कुछ नयी रोचक चीजे भी :